måndag 19 oktober 2009

Sri Sri Damodarastakam

This is the month of Damodara and Vaishnavas regularly recite Sri Sri Damodarastakam to worship Lord Damodara. Damodarastakam is a prayer spoken by Satyavrata Muni in a conversation with Nârada Muni and Saunaka Rsi, and is originally available in Padma Purâna (पद्म पुराण) of Krsna Dvaipâyana Vyâsa.



Sri Sri Damodarastakam in original Sanskrit text :



श्री श्री दामोदराष्टकम 

नमामीश्वरं सच्चिदानन्दरूपं
लसत्कुण्डलं गोकुले भ्राजमानम् ।
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥१॥


रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं
कराम्भोजयुग्मेन सातङ्कनेत्रम् ।
मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ-
स्थितग्रैवदामोदरं भक्तिबद्धम्  ॥२॥


इतीदृक् स्वलीलाभिरानन्दकुण्डे
स्वघोषं निमज्जन्तमाख्यापयन्तम् ।
तदीयेशितज्ञेषु भक्तैर्जितत्वं
पुनः प्रेमतस्तं शतावृत्ति वन्दे  ॥३॥


वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह ।
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्यविरास्तां किमन्यैः  ॥४॥


इदं ते मुखाम्भोजमव्यक्तनीलै-
र्वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या ।
मुहुश्चुम्बितं बिम्बरक्ताधरं मे
मनस्याविरास्तामलं लक्षलाभैः  ॥५॥


नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।
कृपादृष्टिवृष्ट्यातिदीनं बतानु-
गृहाणेश मामज्ञमेध्यक्षिदृश्यः ॥६॥


कुबेरात्मजौ बद्धमूर्त्यैव यद्वत्
त्वया मोचितौ भक्तिभाजौ कृतौ च ।
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह  ॥७॥


नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने ।
नमो राधिकायै त्वदीयप्रियायै
नमोऽनन्तलीलाय देवाय तुभ्यम्  ॥८॥



English translation is available at Krishna.com

Welcome Vikram Year 2066




Today marks the first day of Vikram year 2066 according to Gujarati calendar.

Let us take this as an opportunity to wish happiness, peace and prosperity to everyone...Yesterday I participated a big Deepawali celebration. One nice spiritually brightening lecture session followed fun and joy with music and finally delicious Bhagvat Prasaadam.